Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now
Youtube ChannelSubscribe Now

Sanskrit Vyakaran Ashuddhi Sanshodhan PDF

Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now
Youtube ChannelSubscribe Now

Sanskrit Vyakaran Ashuddhi Sanshodhan PDF

Sanskrit Vyakaran Ashuddhi Sanshodhan PDF ( संस्कृत व्याकरण अशुद्धि संशोधन ) : दोस्तो आज इस पोस्ट मे संस्कृत व्याकरण (Sanskrit Grammar) के अशुद्धि संशोधन टॉपिक का विस्तारपूर्वक अध्ययन करेंगे । यह पोस्ट सभी शिक्षक भर्ती परीक्षा व्याख्याता (School Lecturer), द्वितीय श्रेणी अध्यापक (2nd Grade Teacher), REET 2021, RPSC, RBSE REET, School Lecturer, Sr. Teacher, TGT PGT Teacher, 3rd Grade Teacher आदि परीक्षाओ के लिए महत्त्वपूर्ण है । अगर पोस्ट पसंद आए तो अपने दोस्तो के साथ शेयर जरूर करे ।

RBSE REET 2021 : Important Links
RBSE REET 2021 NotificationClick Here
RBSE REET 2021 SyllabusClick Here
RBSE REET 2021 Admit CardClick Here
RBSE REET Question PapersClick Here
RBSE REET Answer KeyClick Here
RBSE REET Study MaterialsClick Here
REET 2021 Telegram GroupClick Here

Sanskrit Vyakaran Ashuddhi Sanshodhan PDF ( संस्कृत व्याकरण अशुद्धि संशोधन )

अशुद्धि संशोधन – प्रकरण

  • सामान्य अशुद्धियाँ
  • वर्तनी सम्बन्धी अशुद्धियाँ।
  • काल से सम्बन्धित अशुद्धियाँ।
  • कारक से सम्बन्धित अशुद्धियाँ।
  • उपसर्ग, प्रत्यय, विभक्ति सम्बन्धी अशुद्धियाँ।
  • वाक्य रचना सम्बन्धी अशुद्धियाँ। अशादियाँ।
  • लिंग सम्बन्धी अशुद्धियाँ।
  • वाक्य में पदों के क्रम सम्बन्धी अशुद्धियाँ।
  • कर्ता, कर्म और क्रिया के अन्वय (सम्बन्ध) सम्बन्धी अशुद्धियाँ।
  • विशेषण विशेष्य के अन्वय सम्बन्धी अशुद्धियाँ।
  • पदों के अर्थ अवबोधन (समझना) सम्बन्धी अशुद्धियाँ।
  • तथ्य सम्बन्धी अशुद्धियाँ।
  • अनुच्छेद के क्रम का अभाव सम्बन्धी अशुद्धियाँ।
  • सामान्य अपवाद नियमों के विषय सम्बन्धी अशुद्धियाँ।
  • सन्धि करने में अशुद्धियाँ।
  • समास बनाने में अशुद्धियाँ।
  • हलन्त, विसर्ग सम्बन्धी अशुद्धियाँ।
  • अस्पष्ट लेखन सम्बन्धी अशुद्धियाँ।
  • वाच्य सम्बन्धी अशुद्धियाँ।
  • धातुओं के रूप सम्बन्धी अशुद्धियाँ।
  • शब्द रूप सम्बन्धी अशुद्धियाँ।

Sanskrit Vyakaran Ashuddhi Sanshodhan PDF ( संस्कृत व्याकरण अशुद्धि संशोधन )

  1. वचन सम्बन्धी अशुद्धियाँ

अशुद्ध वाक्य – शुद्ध वाक्य

  • जीवाः प्राणेन जीवन्ति। – जीवाः प्राणैः जीवन्ति।
  • सर्वः बालिकाः गच्छिन्ति। – सर्वे बालिकाः गच्छन्ति।
  • सः पुरुषाः सन्ति। – ते पुरुषाः सन्ति।
  • तौ बालकः अस्ति। – सः बालकः अस्ति।
  • बालकः चपलः भवति। – बालकाः चपलाः भवन्ति।
  1. लिङ्ग सम्बन्धी अशुद्धियाँ .
  • सः देवता अस्ति। – सा देवता अस्ति।
  • चतस्त्रः बालकाः सन्ति। – चत्वारः बालकाः सन्ति।
  • द्वे छात्रौ स्तः। – द्वौ छात्रौ स्तः।।
  • शरीरः अस्वस्थं अस्ति। – शरीरं अस्वस्थम् अस्ति।
  • सुरेशः मम मित्रः अस्ति। – सुरेशः मम मित्रम् अस्ति।
  1. पुरुष सम्बन्धी अशुद्धियाँ
  • अहं फलम् खादति। – अहं फलं खादामि।
  • सः विद्यालयं गच्छसि। – सः विद्यालयं गच्छति।
  • तौ ग्रामं गच्छावः। – तौ ग्रामं गच्छतः।
  • ते पुस्तकानि पठामः। – ते पुस्तकानि पठन्ति।
  • स्र्वे द्राक्षाफलानि सर्वे द्राक्षाफलानि – खादिष्यथ। खादिष्यन्ति।
  1. कर्ता तथा क्रिया की अशुद्धियाँ
  • मोहनः श्यामः च क्रीडति । – मोहनः श्यामः च क्रीडतः।
  • भवान् कुत्र गच्छसि । – भवान् कुत्र गच्छति ।
  • छात्राः पुस्तकं पठतु ।-छात्राः पुस्तकं पठन्तु ।
  1. लिंग सम्बन्धी अशुद्धियाँ
  • अयं मम माता अस्ति।- इयं मम माता अस्ति।
  • इयं मम गृहम् अस्ति । – इदं मम गृहम् अस्ति ।
  • देवतं नमस्करोमि । – देवतां नमस्करोमि ।
  1. वचन सम्बन्धी अशुद्धियाँ
  • जनाः कर्णेन शृण्वन्ति । – जनाः कर्णाभ्यां शृण्वन्ति ।
  • शताः बालकाः पठन्ति। – शतं बालकाः पठन्ति ।
  • अहं नेत्रेण पश्यामि । – अहं नेत्राभ्यां पश्यामि ।
  1. विभक्ति सम्बन्धी अशुद्धियाँ
  • अध्यापकः छात्रात् प्रश्न पृच्छति । – अध्यापक: छात्र प्रश्नं पृच्छति ।
  • ग्रामस्य अभितः वनम् अस्ति । – ग्रामम् अभितः वनम् अस्ति।
  • श्री गणेशं नमः । – श्री गणेशाय नमः ।
  1. शब्द व धातुरूपों की अशुद्धियाँ
  • शिशुः जलं पिबष्यति। – शिशुः जलं पास्यति ।
  • बालकः सिंहं दृश्यति। – बालकः सिंहं पश्यति ।
  • सः कटे स्थाति । – सः कटे आस्ते ।
  • त्वं पुस्तकं पठति । – त्वं पुस्तकं पठसि ।
  • अयं बालिका गच्छति । – इयं बालिका गच्छति ।
  • बालकाः राजमार्गे धावति। – बालकाः राजमार्गे धावन्ति ।
  • अहं रामायणम् अपठत् । – अहं रामायणम् अपठम् ।
  • रामः मम मित्रः अस्ति। – रामः मम मित्रम् अस्ति ।


क्र.सं.विषय-सूचीDownload PDF
1वर्ण विचार व उच्चारण स्थानClick Here
2संधि – विच्छेदClick Here
3समासClick Here
4कारक एवं विभक्तिClick Here
5प्रत्ययClick Here
6उपसर्गClick Here
7शब्द रूपClick Here
8धातु रूपClick Here
9सर्वनामClick Here
10विशेषण – विशेष्यClick Here
11संख्या ज्ञानम्Click Here
12अव्ययClick Here
13लकारClick Here
14माहेश्वर सूत्रClick Here
15समय ज्ञानम्Click Here
16विलोम शब्दClick Here
17संस्कृत सूक्तयClick Here
18छन्दClick Here
19वाच्यClick Here
20अशुद्धि संषोधनClick Here
21संस्कृत अनुवादClick Here
22संस्कृत शिक्षण विधियांClick Here
23Download Full PDFClick Here

“दोस्तों यदि आपको हमारे द्वारा उपलब्ध करवाई गई पोस्ट पसंद आई हो तो इसे अपने दोस्तों के साथ जरुर शेयर करना ।। ये पोस्ट आपको कैसी लगी कमेंट करके जरूर बताए। ।।। धन्यवाद”

 

Leave a Comment

error: Content is protected !!