Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now
Youtube ChannelSubscribe Now
---Advertisement---

Sanskrit Vyakaran Dhatu Roop PDF

By Admin

Updated on:

REET Sanskrit Vyakaran Nots Pdf Download, sanskrit Vyakaran Notes, sanskrit Vyakaran Handwritten Pdf, RBSE REET 2021 Notes, sanskrit grammar notes for reet, sanskrit vyakaran pdf, संस्कृत व्याकरण नोट्स, संस्कृत व्याकरण books, संस्कृत व्याकरण books pdf, संस्कृत व्याकरण पीडीएफ, sanskrit vyakaran in hindi
---Advertisement---
Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now
Youtube ChannelSubscribe Now

Sanskrit Vyakaran Dhatu Roop PDF

Sanskrit Vyakaran Dhatu Roop PDF ( संस्कृत व्याकरण धातु रूप ) : दोस्तो आज इस पोस्ट मे संस्कृत व्याकरण (Sanskrit Grammar) के धातु रूप टॉपिक का विस्तारपूर्वक अध्ययन करेंगे । यह पोस्ट सभी शिक्षक भर्ती परीक्षा व्याख्याता (School Lecturer), द्वितीय श्रेणी अध्यापक (2nd Grade Teacher), REET 2021, RPSC, RBSE REET, School Lecturer, Sr. Teacher, TGT PGT Teacher, 3rd Grade Teacher आदि परीक्षाओ के लिए महत्त्वपूर्ण है । अगर पोस्ट पसंद आए तो अपने दोस्तो के साथ शेयर जरूर करे ।

RBSE REET 2021 : Important Links
RBSE REET 2021 NotificationClick Here
RBSE REET 2021 SyllabusClick Here
RBSE REET 2021 Admit CardClick Here
RBSE REET Question PapersClick Here
RBSE REET Answer KeyClick Here
RBSE REET Study MaterialsClick Here
REET 2021 Telegram GroupClick Here

Sanskrit Vyakaran Dhatu Roop PDF ( संस्कृत व्याकरण धातु रूप )

लकार या काल : प्रयोग की दृष्टि से क्रियाओं की विभिन्न अवस्थाएँ होती हैं, संस्कृत में उन्हें लकारों द्वारा प्रकट किया जाता है। संस्कृत में प्राय: सभी कालों के प्रारम्भ में ‘ल’ वर्ण आता है, अत: इन्हें लकार कहते हैं। ये 10 होते हैं

  1. लट् लकार (वर्तमानकाल),
  2. लिट् लकार (परोक्ष भूतकाल),
  3. लुट् लकार (अनद्यतन भविष्यत्),
  4. लृट् लकार (सामान्य भविष्यत्),
  5. लङ् लकार (अनद्यतन भूत),
  6. लिङ् लकार (विधिलिङ) अनुमति, आज्ञा, प्रार्थना आदि अर्थ में,
  7. आशीलिङ् (आशीर्वाद अर्थ में),
  8. लोट् लकार (आज्ञा अर्थ में)
  9. लुङ् लकार (सामान्य भूतकाल) तथा
  10. लुङ् लकार (हेतु-हेतुमद्भूत)

उम्रर्युक्त लकारों में लट्, लोट्, लङ, विधिलिङ ये चार लकार सार्वधातुक और शेष छ: लकार आर्धधातुक कहलाते हैं।

क्रिया के तीन पद होते हैं—

  • परस्मैपद
  • आत्मनेपद
  • उभयपद

(1) परस्मैपद– क्रिया के व्यापार का परिणाम जब कर्ता को प्राप्त न होकर किसी अन्य को प्राप्त होता है तब वहाँ क्रिया के परस्मैपदी रूप का प्रयोग होता है; जैसे-पठति।

(2) आत्मनेपद– जब क्रिया के व्यापार का परिणाम कर्ता तक ही सीमित रहता है, वहाँ क्रिया का आत्मनेपदी रूप प्रयुक्त होता है; जैसे-लभते।

(3) उभयपद– जिन धातुओं के ‘परस्मैपदी’ तथा ‘आत्मनेपदी’ दोनों रूप प्रसंगानुसार प्रयुक्त होते हैं, वे उभयपदी धातुएँ कहलाती हैं; जैसे—कृ—करोति, कुरुते; नी-नयति, नयते; जि- जयति, जयते।

 

धातुगण : उन अनेक धातुओं के समूह को गण कहते हैं, जिनमें एक विकरण प्रत्यय होता है। संस्कृत में विकरण प्रत्ययों के आधार पर समस्त धातुओं को दस गणों में विभक्त किया गया है। प्रत्येक गण का नाम उसकी प्रथम धातु के आधार पर रखा गया है । दस गणों में कुल धातुओं की संख्या 1970 है।

इन गणों के नाम इस प्रकार हैं

  1. भ्वादिगण
  2. अदादिगण
  3. जुहोत्यादिगण
  4. दिवादिगण
  5. स्वादिगण
  6. तुदादिगण
  7. रुधादिगण
  8. तनादिगण
  9. क्रयादिगण
  10. चुरादिगण

परस्मैपद पद की सभी लकारों की धातु रूप सरंचना:

 1. लट् लकार (वर्तमान काल)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषतितस् (त:)अन्ति
मध्यम पुरुषसिथस् (थ:)
उत्तम पुरुषमिवस् (व:)मस् (म:)

 2. लोट् लकार (अनुज्ञा)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषतुताम्अन्तु
मध्यम पुरुषहितम्
उत्तम पुरुषआनिआवआम

3. लङ्ग् लकार (भूतकाल)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषत्ताम्अन्
मध्यम पुरुषस्तम्
उत्तम पुरुषअम्

4. विधिलिङ्ग् लकार (चाहिए के अर्थ में)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषयात्याताम्युस्
मध्यम पुरुषयास्यातम्यात
उत्तम पुरुषयाम्यावयाम

5. लुट् लकार

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषतातारौतारस्
मध्यम पुरुषतासितास्थस्तास्थ
उत्तम पुरुषतास्मितास्वस्तास्मस्

इसे भी देखे : हिन्दी व्याकरण काल

6. लृट् लकार (भविष्यत्)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषस्यतिस्यतस् (स्यत:)स्यन्ति
मध्यम पुरुषस्यसिस्यथस् (स्यथ:)स्यथ
उत्तम पुरुषस्यामिस्याव:स्याम:

7. लृङ्ग् लकार (हेतुहेतुमद्भूत)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषस्यत्स्यताम्स्यन्
मध्यम पुरुषस्यस्स्यतम्स्यत्
उत्तम पुरुषस्यमस्यावस्याम

8. आशीर्लिन्ग लकार (आशीर्वाद देना)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषयात्यास्ताम्यासुस्
मध्यम पुरुषयास्यास्तम्यास्त
उत्तम पुरुषयासम्यास्वयास्म

9. लिट् लकार

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषअतुस्उस्
मध्यम पुरुषअथुस्
उत्तम पुरुष

10. लुङ्ग् लकार

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषद्ताम्अन्
मध्यम पुरुषस्तम्
उत्तम पुरुषअम्

आत्मेनपद पद की सभी लकारों की धातु रूप सरंचना:

 1. लट् लकार (वर्तमान काल)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषतेआतेअन्ते
मध्यम पुरुषसेआथेध्वे
उत्तम पुरुषवहेमहे

2. लोट् लकार (अनुज्ञा)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषताम्आताम्अन्ताम्
मध्यम पुरुषस्वआथाम्ध्वम्
उत्तम पुरुषआवहैआमहै

3. लङ्ग् लकार (भूतकाल)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषताम्अन्त
मध्यम पुरुषथास्आथाम्ध्वम्
उत्तम पुरुषवहिमहि

4. विधिलिङ्ग् लकार (चाहिए के अर्थ में)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषईतईयाताम्ईरन्
मध्यम पुरुषईथास्ईयाथाम्ईध्वम्
उत्तम पुरुषईयईवहिईमहि

5. लुट् लकार

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषतातारौतारस
मध्यम पुरुषतासेतासाथेताध्वे
उत्तम पुरुषताहेतास्वहेतास्महे

6. लृट् लकार (भविष्यत्)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषस्यतेस्येतेस्यन्ते
मध्यम पुरुषस्यसेस्येथेस्यध्वे
उत्तम पुरुषस्येस्यावहेस्यामहे

7. लृङ्ग् लकार (हेतुहेतुमद्भूत)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषस्यतस्येताम्स्यन्त
मध्यम पुरुषस्यथास्स्येथाम्स्यध्वम्
उत्तम पुरुषस्येस्यावहिस्यामहि

8. आशीर्लिन्ग लकार (आशीर्वाद देना)

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषसीष्टसियास्ताम्सीरन्
मध्यम पुरुषसीष्टास्सीयस्थाम्सीध्वम्
उत्तम पुरुषसीयसीवहिसीमहि

इसे भी देखे : Sanskrit Vyakaran Online Test Series

9. लिट् लकार

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषआतेइरे
मध्यम पुरुषसेआथेध्वे
उत्तम पुरुषवहेमहे

 

10. लुङ्ग् लकार

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषआताम्अन्त
मध्यम पुरुषथास्आथम्ध्वम्
उत्तम पुरुषवहिमहि

संस्कृत व्याकरण परस्मैपदी धातुएँ

(1) भू(होना) धातु (वर्तमान काल) 

  1. लट् लकार – वर्तमान काल
पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवतिभवतःभवन्ति
मध्यमपुरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः

2. लृट् लकार – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभविष्यतिभविष्यतःभविष्यन्ति
मध्यमपुरुषःभविष्यसिभविष्यथःभविष्यथ
उत्तमपुरुषःभविष्यामिभविष्यावःभविष्यामः

3. लोट् लकार – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवतु/भवतात्भवताम्भवन्तु
मध्यमपुरुषःभव/भवतात्भवतम्भवत
उत्तमपुरुषःभवानिभवावभवाम

4. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअभवत्अभवताम्अभवन्
मध्यमपुरुषःअभवःअभवतम्अभवत
उत्तमपुरुषःअभवम्अभवावअभवाम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःभवेत्भवेताम्भवेयुः
मध्यमपुरुषःभवेःभवेतम्भवेत
उत्तमपुरुषःभवेयम्भवेवभवेम

(2) पा / पिव् (पीना) धातु परस्मैपदी

1. लट् लकार, पा/पिव् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःपिवतिपिवतःपिवन्ति
मध्यमपुरुषःपिवसिपिवथःपिवथ
उत्तमपुरुषःपिवामिपिवावःपिवामः

2. लृट् लकार, पा/पिव् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःपास्यतिपास्यतःपास्यन्ति
मध्यमपुरुषःपास्यसिपास्यथःपास्यथ
उत्तमपुरुषःपास्यामिपास्यावःपास्यामः

3. लोट् लकार, पा/पिव् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःपिवतु/पिवतात्पिवताम्पिवन्तु
मध्यमपुरुषःपिव/पिवतात्पिवतम्पिवत
उत्तमपुरुषःपिवानिपिवावपिवाम

4. लङ् लकार, पा/पिव् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअपिवत्अपिवताम्अपिवन्
मध्यमपुरुषःअपियःअपिवतम्अपिवत
उत्तमपुरुषःअपिवम्अपिवावअपिवाम

5. विधिलिङ् लकार, पा/पिव् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःपिवेत्पिवेताम्पिवेयुः
मध्यमपुरुषःपिवे:पिवेतम्पिवेत
उत्तमपुरुषःपिवेयम्पिवेवपिवेम

(3) पठ्(पढ़ना) धातु परस्मैपदी

1. लट् लकार पठ धातु रूप – वर्तमान काल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषपठतिपठत:पठन्ति
मध्यम पुरुषपठसिपठथःपठथ
उत्तम पुरुषपठामिपठावःपठामः

2. लोट् लकार पठ धातु रूप – अनुज्ञा

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषपठतुपठताम्पठन्तु
मध्यम पुरुषपठपठतम्पठत
उत्तम पुरुषपठानिपठावपठाम

3. लङ् लकार पठ धातु रूप – भूतकाल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषअपठत्अपठातम्अपठन्
मध्यम पुरुषअपठःअपठतम्अपठत
उत्तम पुरुषअपठम्अपठावअपठाम

4. विधिलिङ् लकार पठ धातु रूप – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषपठेत्पठेताम्पठेयुः
मध्यम पुरुषपठेःपठेतम्पठेत
उत्तम पुरुषपठेयम्पठेवपठेम

5. लृट् लकार पठ धातु रूप – भविष्यत्

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषपठिष्यतिपठिष्यतःपठिष्यन्ति
मध्यम पुरुषपठिष्यसिपठिष्यथःपठिष्यथ
उत्तम पुरुषपठिष्यामिपठिष्यावःपठिष्यामः

(4) नम् (झुकना) धातु परस्मैपदी

1. लट् लकार नम् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनमतिनमतःनमन्ति
मध्यम पुरुषनमसिनमथःनमथ
उत्तम पुरुषनमामिनमावःनमामः

2. लृट् लकार नम् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनंस्यतिनंस्यतःनंस्यन्ति
मध्यम पुरुषनंस्यसिनंस्यथःनंस्यथ
उत्तम पुरुषनंस्यामिनंस्यावःनंस्यामः

3. लङ् लकार नम् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअनमत्अनमताम्अनमन्
मध्यम पुरुषअनमःअनमतम्अनमत
उत्तम पुरुषअनमम्अनमावअनमाम

4. विधिलिङ् लकार नम् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनमेत्नमेताम्नमेयुः
मध्यम पुरुषनमेःनमेतम्नमेत
उत्तम पुरुषनमेयम्नमेवनमेम

5. आशीर्लिङ् लकार नम् धातु – आशीर्वाद देना

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनम्यात्नम्यास्ताम्नम्यासुः
मध्यम पुरुषनम्याःनम्यास्तम्नम्यास्त
उत्तम पुरुषनम्यासम्नम्यास्वनम्यास्म

(5) गम् (गच्छ्) (जाना) धातु परस्मैपदी Sanskrit Vyakaran Dhatu Roop PDF

1. लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःगच्छतिगच्छतःगच्छन्ति
मध्यमपुरुषःगच्छसिगच्छथःगच्छथ
उत्तमपुरुषःगच्छामिगच्छावःगच्छामः

2. लृट् लकार – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःगमिष्यतिगमिष्यतःगमिष्यन्ति
मध्यमपुरुषःगमिष्यसिगमिष्यथःगमिष्यथ
उत्तमपुरुषःगमिष्यामिगमिष्यावःगमिष्यामः

3. लोट् लकार – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःगच्छतु/गच्छतात्गच्छताम्गच्छन्तु
मध्यमपुरुषःगच्छ/गच्छतात्गच्छतम्गच्छत
उत्तमपुरुषःगच्छानिगच्छावगच्छाम

4. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअगच्छत्अगच्छताम्अगच्छन्
मध्यमपुरुषःअगच्छःअगच्छतम्अगच्छत
उत्तमपुरुषःअगच्छम्अगच्छावअगच्छाम

5. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःगच्छेत्गच्छेताम्गच्छेयुः
मध्यमपुरुषःगच्छेःगच्छेतम्गच्छेत
उत्तमपुरुषःगच्छेयम्गच्छेवगच्छेम

 (6) अस् (होना) धातु परस्मैपदी

1. लट् लकार अस् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअस्तिस्तःसन्ति
मध्यम पुरुषअसिस्थःस्थ
उत्तम पुरुषअस्मिस्वःस्मः

2. लृट् लकार अस् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभविष्यतिभविष्यतःभविष्यन्ति
मध्यम पुरुषभविष्यसिभविष्यथःभविष्यथ
उत्तम पुरुषभविष्यामिभविष्यावःभविष्यामः

3. लोट् लकार अस् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअस्तुस्ताम्सन्तु
मध्यम पुरुषएधिस्तम्स्त
उत्तम पुरुषअसानिअसावअसाम

4. लङ् लकार अस् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसीत्आस्ताम्आसन्
मध्यम पुरुषआसीःआस्तम्आस्त
उत्तम पुरुषआसम्आस्वआस्म

5. विधिलिङ् लकार अस् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषस्यात्स्याताम्स्युः
मध्यम पुरुषस्याःस्यातम्स्यात
उत्तम पुरुषस्याम्स्यावस्याम

(7) इष् (इच्छु) (इच्छा करना) धातु परस्मैपदी

1. लट् लकार इष् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
इथम पुरुषइच्छतिइच्छतःइच्छन्ति
मध्यम पुरुषइच्छसिइच्छथःइच्छथ
उत्तम पुरुषइच्छामिइच्छावःइच्छामः

2. लृट् लकार इष् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
इथम पुरुषएषिष्यतिएषिष्यतःएषिष्यन्ति
मध्यम पुरुषएषिष्यसिएषिष्यथःएषिष्यथ
उत्तम पुरुषएषिष्यामिएषिष्यावःएषिष्यामः

3. लोट् लकार इष् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
इथम पुरुषइच्छतात्/इच्छतुइच्छताम्इच्छन्तु
मध्यम पुरुषइच्छ/इच्छतात्इच्छतम्इच्छत
उत्तम पुरुषइच्छानिइच्छावइच्छाम

4. लङ् लकार इष् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
इथम पुरुषऐच्छत्ऐच्छताम्ऐच्छन्
मध्यम पुरुषऐच्छःऐच्छतम्ऐच्छत
उत्तम पुरुषऐच्छम्ऐच्छावऐच्छाम

5. विधिलिङ् लकार इष् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
इथम पुरुषइच्छेत्इच्छेताम्इच्छेयुः
मध्यम पुरुषइच्छेःइच्छेतम्इच्छेत
उत्तम पुरुषइच्छेयम्इच्छेवइच्छेम

(8) प्रच्छ (पृच्छ्) (पूछना) धातु परस्मैपदी

1. लट् लकार प्रच्छ् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपृच्छतिपृच्छतःपृच्छन्ति
मध्यम पुरुषपृच्छसिपृच्छथःपृच्छथ
उत्तम पुरुषपृच्छामिपृच्छावःपृच्छामः

2. लृट् लकार प्रच्छ् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषप्रक्ष्यतिप्रक्ष्यतःप्रक्ष्यन्ति
मध्यम पुरुषप्रक्ष्यसिप्रक्ष्यथःप्रक्ष्यथ
उत्तम पुरुषप्रक्ष्यामिप्रक्ष्यावःप्रक्ष्यामः

3. लङ् लकार प्रच्छ् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअपृच्छत्अपृच्छताम्अपृच्छन्
मध्यम पुरुषअपृच्छःअपृच्छतम्अपृच्छत
उत्तम पुरुषअपृच्छम्अपृच्छावअपृच्छाम

4. विधिलिङ् लकार प्रच्छ् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपृच्छेत्पृच्छेताम्पृच्छेयुः
मध्यम पुरुषपृच्छेःपृच्छेतम्पृच्छेत
उत्तम पुरुषपृच्छेयम्पृच्छेवपृच्छेम

5. आशीर्लिङ् लकार प्रच्छ् धातु – आशीर्वाद देना

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषपृच्छ्यात्पृच्छ्यास्ताम्पृच्छ्यासुः
मध्यम पुरुषपृच्छ्याःपृच्छ्यास्तम्पृच्छ्यास्त
उत्तम पुरुषपृच्छ्यासम्पृच्छ्यास्वपृच्छ्यास्म

(9) दृश (देखना) धातु Sanskrit Vyakaran Dhatu Roop PDF

1. लट् लकार, दृश् / पश्य धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःपश्यतिपश्यतःपश्यन्ति
मध्यमपुरुषःपश्यसिपश्यथःपश्यथ
उत्तमपुरुषःपश्यामिपश्यावःपश्यामः

2. लृट् लकार, दृश् / पश्य धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःद्रक्ष्यतिद्रक्ष्यतःद्रक्ष्यन्ति
मध्यमपुरुषःद्रक्ष्यसिद्रक्ष्यथःद्रक्ष्यथ
उत्तमपुरुषःद्रक्ष्यामिद्रक्ष्यावःद्रक्ष्यामः

3. लोट् लकार, दृश् / पश्य धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःपश्यतु/पश्यतात्पश्यताम्पश्यन्तु
मध्यमपुरुषःपश्य/पश्यतात्पश्यतम्पश्यत
उत्तमपुरुषःपश्यानिपश्यावपश्याम

4. लङ् लकार, दृश् / पश्य धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःअपश्यत्अपश्यताम्अपश्यन्
मध्यमपुरुषःअपश्यःअपश्यतम्अपश्यत
उत्तमपुरुषःअपश्यम्अपश्यावअपश्याम

5. विधिलिङ् लकार, दृश् / पश्य धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषःपश्येत्पश्येताम्पश्येयुः
मध्यमपुरुषःपश्येःपश्येतम्पश्येत
उत्तमपुरुषःपश्येयम्पश्येवपश्येम

(10) वस् (रहना) धातु परस्मैपदी 

1. लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषवसतिवसत:वसन्ति
मध्यम पुरुषवससिवसथःवसथ
उत्तम पुरुषवसामिवसावःवसामः

2. लोट् लकार – अनुज्ञा

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषवसतुवसताम्वसन्तु
मध्यम पुरुषवसवसतम्वसत
उत्तम पुरुषवसानिवसाववसाम

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषअवसत्अवसातम्अवसन्
मध्यम पुरुषअवसःअवसतम्अवसत
उत्तम पुरुषअवसम्अवसावअवसाम

4. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषवसेत्वसेताम्वसेयुः
मध्यम पुरुषवसेःवसेतम्वसेत
उत्तम पुरुषवसेयम्वसेववसेम

5. लृट् लकार – भविष्यत्

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषवत्स्यतिवत्स्यतःवत्स्यन्ति
मध्यम पुरुषवत्स्यसिवत्स्यथःवत्स्यथ
उत्तम पुरुषवत्स्यामिवत्स्यावःवत्स्यामः

(11) पत् (गिरना) धातु परस्मैपदी Sanskrit Vyakaran Dhatu Roop PDF

1. लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषपततिपततःपतन्ति
मध्यम पुरुषपतसिपतथःपतथ
उत्तम पुरुषपतामिपतावःपतामः

2. लोट् लकार – अनुज्ञा

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषपततुपतताम्पतन्तु
मध्यम पुरुषपतपततम्पतत
उत्तम पुरुषपतानिपतावपताम

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषअपतत्अपतताम्अपतन्
मध्यम पुरुषअपतःअपततम्अपतत
उत्तम पुरुषअपतम्अपतावअपताम्

4. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषपतेत्पतेताम्पतेयुः
मध्यम पुरुषपतेःपतेतम्पतेत
उत्तम पुरुषपतेयम्पतेवपतेम

5. लृट् लकार – भविष्यत्

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषपतिष्यतिपतिष्यतःपतिष्यन्ति
मध्यम पुरुषपतिष्यसिपतिष्यथःपतिष्यथ
उत्तम पुरुषपतिष्यामिपतिष्यावःपतिष्यामः

(12) वद् (बोलना) धातु परस्मैपदी

1. लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषवदतिवदत:वदन्ति
मध्यम पुरुषवदसिवदथःवदथ
उत्तम पुरुषवदामिवदावःवदामः

2. लोट् लकार – अनुज्ञा

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषवदतुवदताम्वदन्तु
मध्यम पुरुषवदवदतम्वदत
उत्तम पुरुषवदानिवदाववदाम

3. लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषअवदत्अवदातम्अवदन्
मध्यम पुरुषअवदःअवदतम्अवदत
उत्तम पुरुषअवदम्अवदावअवदाम

4. विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषवदेत्वदेताम्वदेयुः
मध्यम पुरुषवदेःवदेतम्वदेत
उत्तम पुरुषवदेयम्वदेववदेम

5. लृट् लकार – भविष्यत्

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषवदिष्यतिवदिष्यतःवदिष्यन्ति
मध्यम पुरुषवदिष्यसिवदिष्यथःवदिष्यथ
उत्तम पुरुषवदिष्यामिवदिष्यावःवदिष्यामः

(13) लभ् (प्राप्त करना) धातु परस्मैपदी Sanskrit Vyakaran Dhatu Roop PDF

1. लट् लकार (वर्तमान काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषलभतेलभेतेलभन्ते
मध्यमपुरुषलभसेलभेथेलभध्वे
उत्तमपुरुषलभेलभावहेलभामहे

2. लृट् लकार (भविष्यत्)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषलप्स्यतेलप्स्येतेलप्स्यन्ते
मध्यमपुरुषलप्स्यसेलप्स्येथेलप्स्यध्वे
उत्तमपुरुषलप्स्येलप्स्यावहेलप्स्यामहे

3. लोट् लकार (अनुज्ञा)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषलभताम्लभेताम्लभन्ताम्
मध्यमपुरुषलभस्वलभेथाम्लभध्वम्
उत्तमपुरुषलभैलभावहैलभामहै

4. लङ् लकार (भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषअलभतअलभेताम्अलभन्त
मध्यमपुरुषअलभथाःअलभेथाम्अलभध्वम्
उत्तमपुरुषअलभेअलभावहिअलभामहि

5. विधिलिङ् लकार (चाहिए के अर्थ में)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषलभेतलभेयाताम्लभेरन्
मध्यमपुरुषलभेथाःलभेयाथाम्लभेध्वम्
उत्तमपुरुषलभेयलभेवहिलभेमहि

(14) हन् (मारना) धातु परस्मैपदी

1. लट् लकार हन् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषहन्तिहतःघ्नन्ति
मध्यम पुरुषहंसिहथःहथ
उत्तम पुरुषहन्मिहन्वःहन्मः

2. लृट् लकार हन् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषहनिष्यतिहनिष्यतःहनिष्यन्ति
मध्यम पुरुषहनिष्यसिहनिष्यथःहनिष्यथ
उत्तम पुरुषहनिष्यामिहनिष्यावःहनिष्यामः

3. लोट् लकार हन् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषहन्तु/हतात्हताम्घ्नन्तु
मध्यम पुरुषहतात्/जहिहतम्हत
उत्तम पुरुषहनानिहनावहनाम

4. लङ् लकार हन् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअहन्अहताम्अघ्नन्
मध्यम पुरुषअहन्अहतम्अहत
उत्तम पुरुषअहनम्अहन्वअहन्म

5. विधिलिङ् लकार हन् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषहन्यात्हन्याताम्हन्युः
मध्यम पुरुषहन्याःहन्यातम्हन्यात
उत्तम पुरुषहन्याम्हन्यावहन्याम

(15) आस् (वैठना) धातु परस्मैपदी Sanskrit Vyakaran Dhatu Roop PDF

1. लट् लकार आस् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआस्तेआसातेआसते
मध्यम पुरुषआस्सेआसाथेआद्ध्वे/आध्वे
उत्तम पुरुषआसेआस्वहेआस्महे

2. लृट् लकार आस् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसिष्यतेआसिष्येतेआसिष्यन्ते
मध्यम पुरुषआसिष्यसेआसिष्येथेआसिष्यध्वे
उत्तम पुरुषआसिष्येआसिष्यावहेआसिष्यामहे

3. लोट् लकार आस् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआस्ताम्आसाताम्आसताम्
मध्यम पुरुषआस्स्वआसाथाम्आद्ध्वम्/आध्वम
उत्तम पुरुषआसैआसावहैआसामहै

4. लङ् लकार आस् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआस्तआसाताम्आसत
मध्यम पुरुषआस्थाःआसाथाम्आद्धध्वम्/आध्वम्
उत्तम पुरुषआसिआस्वहिआस्महि

5. विधिलिङ् लकार आस् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसीतआसीयाताम्आसीरन्
मध्यम पुरुषआसीथाःआसीयाथाम्आसीध्वम्
उत्तम पुरुषआसीयआसीवहिआसीमहि

(16) नृत् (नाचना) धातु परस्मैपदी

1. लट् लकार नृत् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनृत्यतिनृत्यतःनृत्यन्ति
मध्यम पुरुषनृत्यसिनृत्यथःनृत्यथ
उत्तम पुरुषनृत्यामिनृत्यावःनृत्यामः

2. लृट् लकार नृत् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनर्त्स्यति/नर्तिष्यतिनर्त्स्यतः/नर्तिष्यतःनर्त्स्यन्ति/नर्तिष्यन्ति
मध्यम पुरुषनर्त्स्यसि/नर्तिष्यसिनर्त्स्यथः/नर्तिष्यथःनर्त्स्यथ/नर्तिष्यथ
उत्तम पुरुषनर्त्स्यामि/नर्तिष्यामिनर्त्स्यावः/नर्तिष्यावःनर्त्स्यामः/नर्तिष्यामः

3. लोट् लकार नृत् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनृत्यतु/नृत्यतात्नृत्यताम्नृत्यन्तु
मध्यम पुरुषनृत्य/नृत्यतात्नृत्यतम्नृत्यत
उत्तम पुरुषनृत्यानिनृत्यावनृत्याम

4. लङ् लकार नृत् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअनृत्यत्अनृत्यताम्अनृत्यन्
मध्यम पुरुषअनृत्यःअनृत्यतम्अनृत्यत
उत्तम पुरुषअनृत्यम्अनृत्यावअनृत्याम

5. विधिलिङ् लकार नृत् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषनृत्येत्नृत्येताम्नृत्येयुः
मध्यम पुरुषनृत्येःनृत्येतम्नृत्येत
उत्तम पुरुषनृत्येयम्नृत्येवनृत्येम

(17) कथ् (कहना) धातु परस्मैपदी Sanskrit Vyakaran Dhatu Roop PDF

1. लट् लकार कथ् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयतिकथयतःकथयन्ति
मध्यम पुरुषकथयसिकथयथःकथयथ
उत्तम पुरुषकथयामिकथयावःकथयामः

2. लृट् लकार कथ् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयिष्यतिकथयिष्यतःकथयिष्यन्ति
मध्यम पुरुषकथयिष्यसिकथयिष्यथःकथयिष्यथ
उत्तम पुरुषकथयिष्यामिकथयिष्यावःकथयिष्यामः

3. लोट् लकार कथ् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयतु/कथयतात्कथयताम्कथयन्तु
मध्यम पुरुषकथय/कथयतात्कथयतम्कथयत
उत्तम पुरुषकथयानिकथयावकथयाम

4. लङ् लकार कथ् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकथयत्अकथयताम्अकथयन्
मध्यम पुरुषअकथयःअकथयतम्अकथयत
उत्तम पुरुषअकथयम्अकथयावअकथयाम

5. विधिलिङ् लकार कथ् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयेत्कथयेताम्कथयेयुः
मध्यम पुरुषकथयेःकथयेतम्कथयेत
उत्तम पुरुषकथयेयम्कथयेवकथयेम

(18) कथ् के धातु रूप – आत्मनेपदी

1. लट् लकार कथ् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयतेकथयेतेकथयन्ते
मध्यम पुरुषकथयसेकथयेथेकथयध्वे
उत्तम पुरुषकथयेकथयावहेकथयामहे

2. लृट् लकार कथ् धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयिष्यतेकथयिष्येतेकथयिष्यन्ते
मध्यम पुरुषकथयिष्यसेकथयिष्येथेकथयिष्यध्वे
उत्तम पुरुषकथयिष्येकथयिष्यावहेकथयिष्यामहे

3. लोट् लकार कथ् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयताम्कथयेताम्कथयन्ताम्
मध्यम पुरुषकथयस्वकथयेथाम्कथयध्वम्
उत्तम पुरुषकथयैकथयावहैकथयामहै

4. लङ् लकार कथ् धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकथयतअकथयेताम्अकथयन्त
मध्यम पुरुषअकथयथाःअकथयेथाम्अकथयध्वम्
उत्तम पुरुषअकथयेअकथयावहिअकथयामहि

5. विधिलिङ् लकार कथ् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकथयेतकथयेयाताम्कथयेरन्
मध्यम पुरुषकथयेथाःकथयेयाथाम्कथयेध्वम्
उत्तम पुरुषकथयेयकथयेवहिकथयेमहि

(18) लभ् (प्राप्त करना) धातु आत्मनेपदी Sanskrit Vyakaran Dhatu Roop PDF

1. लट् लकार (वर्तमान काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषलभतेलभेतेलभन्ते
मध्यमपुरुषलभसेलभेथेलभध्वे
उत्तमपुरुषलभेलभावहेलभामहे

2. लृट् लकार (भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषलप्स्यतेलप्स्येतेलप्स्यन्ते
मध्यमपुरुषलप्स्यसेलप्स्येथेलप्स्यध्वे
उत्तमपुरुषलप्स्येलप्स्यावहेलप्स्यामहे

3. लोट् लकार (अनुज्ञा)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषलभताम्लभेताम्लभन्ताम्
मध्यमपुरुषलभस्वलभेथाम्लभध्वम्
उत्तमपुरुषलभैलभावहैलभामहै

4. लङ् लकार (भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषअलभतअलभेताम्अलभन्त
मध्यमपुरुषअलभथाःअलभेथाम्अलभध्वम्
उत्तमपुरुषअलभेअलभावहिअलभामहि

5. विधिलिङ् लकार (चाहिए के अर्थ में)

पुरुषएकवचनद्विवचनबहुवचन
प्रथमपुरुषलभेतलभेयाताम्लभेरन्
मध्यमपुरुषलभेथाःलभेयाथाम्लभेध्वम्
उत्तमपुरुषलभेयलभेवहिलभेमहि

(19) लिख् (लिखना) धातु

1. लट् लकार (वर्तमान काल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषलिखतिलिखतःलिखन्ति
मध्यम पुरुषलिखसिलिखथःलिखथ
उत्तम पुरुषलिखामिलिखावःलिखामः

2. लृट् लकार (भविष्यत्)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषलेखिष्यतिलेखिष्यतःलेखिष्यन्ति
मध्यम पुरुषलेखिष्यसिलेखिष्यथःलेखिष्यथ
उत्तम पुरुषलेखिष्यामिलेखिष्यावःलेखिष्यामः

3. लोट् लकार (अनुज्ञा)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषलिखतात्/लिखतुलिखताम्लिखन्तु
मध्यम पुरुषलिख/लिखतात्लिखतम्लिखत
उत्तम पुरुषलिखानिलिखावलिखाम

4. लङ् लकार (भूतकाल)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअलिखत्अलिखताम्अलिखन्
मध्यम पुरुषअलिखःअलिखतम्अलिखत
उत्तम पुरुषअलिखम्अलिखावअलिखाम

5. विधिलिङ् लकार (चाहिए के अर्थ में)

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषलिखेत्लिखेताम्लिखेयुः
मध्यम पुरुषलिखेःलिखेतम्लिखेत
उत्तम पुरुषलिखेयम्लिखेवलिखेम

(20) कृ (करना) धातु Sanskrit Vyakaran Dhatu Roop PDF

1. लट् लकार कृ धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकरोतिकुरुतःकुर्वन्ति
मध्यम पुरुषकरोषिकुरुथःकुरुथ
उत्तम पुरुषकरोमिकुर्वःकुर्मः

2. लृट् लकार कृ धातु – भविष्यत्

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकरिष्यतिकरिष्यतःकरिष्यन्ति
मध्यम पुरुषकरिष्यसिकरिष्यथःकरिष्यथ
उत्तम पुरुषकरिष्यामिकरिष्यावःकरिष्यामः

3. लोट् लकार कृ धातु – अनुज्ञा

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकुरुतात्/करोतुकुरुताम्कुर्वन्तु
मध्यम पुरुषकुरु/कुरुतात्कुरुतम्कुरुत
उत्तम पुरुषकरवाणिकरवावकरवाम

4. लङ् लकार कृ धातु – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअकरोत्अकुरुताम्अकुर्वन्
मध्यम पुरुषअकरोःअकुरुतम्अकुरुत
उत्तम पुरुषअकरवम्अकुर्वअकुर्म

5. विधिलिङ् लकार कृ धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषकुर्यात्कुर्याताम्कुर्युः
मध्यम पुरुषकुर्याःकुर्यातम्कुर्यात
उत्तम पुरुषकुर्याम्कुर्यावकुर्याम


 

क्र.सं.विषय-सूचीDownload PDF
1वर्ण विचार व उच्चारण स्थानClick Here
2संधि – विच्छेदClick Here
3समासClick Here
4कारक एवं विभक्तिClick Here
5प्रत्ययClick Here
6उपसर्गClick Here
7शब्द रूपClick Here
8धातु रूपClick Here
9सर्वनामClick Here
10विशेषण – विशेष्यClick Here
11संख्या ज्ञानम्Click Here
12अव्ययClick Here
13लकारClick Here
14माहेश्वर सूत्रClick Here
15समय ज्ञानम्Click Here
16विलोम शब्दClick Here
17संस्कृत सूक्तयClick Here
18छन्दClick Here
19वाच्यClick Here
20अशुद्धि संषोधनClick Here
21संस्कृत अनुवादClick Here
22संस्कृत शिक्षण विधियांClick Here
23Download Full PDFClick Here

“दोस्तों यदि आपको हमारे द्वारा उपलब्ध करवाई गई पोस्ट पसंद आई हो तो इसे अपने दोस्तों के साथ जरुर शेयर करना ।। ये पोस्ट आपको कैसी लगी कमेंट करके जरूर बताए। ।।। धन्यवाद”

 

A Sanskrit Grammar For Students Balak Shabd Roop In Sanskrit Bhu Dhatu Roop In Sanskrit 5 Lakar Bhu In Sanskrit Dhatu Roop Class 6 Sanskrit Shabd Roop Class 7 Sanskrit Shabd Roop Class 8 Sanskrit Shabd Roop Class 9 Sanskrit Shabd Roop Dhatu Roop For Chal In Sanskrit Dhatu Roop In Sanskrit 5 Lakar Dhatu Roop In Sanskrit For Class 7 Dhatu Roop In Sanskrit For Class 8 Dhatu Roop Sanskrit Mein 5 Lakar Ga Dhatu Roop In Sanskrit Gam Dhatu Roop In Sanskrit 5 Lakar Gam In Sanskrit Dhatu Roop Gam Sanskrit Dhatu Roop Kri Dhatu Roop In Sanskrit Kri Dhatu Roop In Sanskrit 5 Lakar Kri Dhatu Roop In Sanskrit Vidhiling Lab Dhatu Roop In Sanskrit Ni Dhatu Roop In Sanskrit 5 Lakar Path Dhatu Roop In Sanskrit 5 Lakar REET Sanskrit Vyakaran Pdf Sanskrit Dhatu Roop As Sanskrit Dhatu Roop Balak Sanskrit Dhatu Roop Bhu Sanskrit Dhatu Roop Book Sanskrit Dhatu Roop Chal Sanskrit Dhatu Roop Class 6 Sanskrit Dhatu Roop Class 7 Sanskrit Dhatu Roop Class 8 Sanskrit Dhatu Roop Class 9 Sanskrit Dhatu Roop Da Sanskrit Dhatu Roop Drish Sanskrit Dhatu Roop Drishya Sanskrit Dhatu Roop Gam Sanskrit Dhatu Roop Has Sanskrit Dhatu Roop Ka Sutra Sanskrit Dhatu Roop Kri Sanskrit Dhatu Roop Lang Lakar Sanskrit Dhatu Roop Likh Sanskrit Dhatu Roop Lot Lakar Sanskrit Dhatu Roop Lrit Lakar Sanskrit Dhatu Roop Nam Sanskrit Dhatu Roop Of Bhu Sanskrit Dhatu Roop Of Gam Sanskrit Dhatu Roop Of Likh Sanskrit Dhatu Roop Of Path Sanskrit Dhatu Roop Pdf Sanskrit Dhatu Roop Pdf Download Sanskrit Dhatu Roop Pib Sanskrit Dhatu Roop Shabd Roop Sanskrit Dhatu Roop Stha Sanskrit Dhatu Roop Vidhiling Lakar Sanskrit Grammar Dhatu Roop Sanskrit Me Dhatu Roop Gam Sanskrit Mein Dhatu Roop Kise Kahate Hain Sanskrit Mein Dhatu Roop Yaad Karne Ka Tarika Sanskrit Mein Dhatu Roop Yaad Karne Ki Trick Sanskrit Ni Dhatu Roop Sanskrit Shabd Roop Akarant Striling Sanskrit Shabd Roop Asmad Sanskrit Shabd Roop Asmad Yushmad Sanskrit Shabd Roop Class 10 Sanskrit Shabd Roop Class 9 Sanskrit Shabd Roop Dhenu Sanskrit Shabd Roop Formula Sanskrit Shabd Roop In Hindi Sanskrit Shabd Roop Kaise Yaad Kare Sanskrit Shabd Roop Kavi Sanskrit Shabd Roop Kim Sanskrit Shabd Roop Lata Sanskrit Shabd Roop List Sanskrit Shabd Roop List Pdf Sanskrit Shabd Roop Mala Sanskrit Shabd Roop Mati Sanskrit Shabd Roop Muni Sanskrit Shabd Roop Nadi Sanskrit Shabd Roop Napunsak Ling Sanskrit Shabd Roop Pdf Sanskrit Shabd Roop Questions Sanskrit Shabd Roop Quiz Sanskrit Shabd Roop Rajan Sanskrit Shabd Roop Ram Sanskrit Shabd Roop Rama Sanskrit Shabd Roop Rishi Sanskrit Shabd Roop Sadhu Sanskrit Shabd Roop Shishu Sanskrit Shabd Roop Short Trick Sanskrit Shabd Roop Vibhakti Sanskrit To Hindi Vyakaran Sanskrit Vyakaran Anuvad Sanskrit Vyakaran Avyay Sanskrit Vyakaran Best Book Sanskrit Vyakaran Book Pdf Sanskrit Vyakaran Dhatu Sanskrit Vyakaran Dhatu Roop Sanskrit Vyakaran Download Sanskrit Vyakaran Free Download Sanskrit Vyakaran Full Pdf Sanskrit Vyakaran Handwritten Notes Pdf Sanskrit Vyakaran Hindi Mein Sanskrit Vyakaran Hindi Pdf Sanskrit Vyakaran In Hindi Pdf Sanskrit Vyakaran In Hindi Pdf Free Download Sanskrit Vyakaran In Pdf Sanskrit Vyakaran Ke Question Sanskrit Vyakaran Ke Question Answer Sanskrit Vyakaran Laghu Siddhanta Kaumudi Sanskrit Vyakaran Lakar Sanskrit Vyakaran Lat Lakar Sanskrit Vyakaran Ling Sanskrit Vyakaran Mein Alankar Sanskrit Vyakaran Mein Karak Sanskrit Vyakaran Mein Shabd Roop Sanskrit Vyakaran Objective Sanskrit Vyakaran Online Test Sanskrit Vyakaran Parichay Sanskrit Vyakaran Pdf Sanskrit Vyakaran Pdf For Uptet Sanskrit Vyakaran Pdf In Hindi Free Download Sanskrit Vyakaran Pratyay Sanskrit Vyakaran Question Sanskrit Vyakaran Question Answer Sanskrit Vyakaran Quiz Sanskrit Vyakaran Rbse Sanskrit Vyakaran REET Sanskrit Vyakaran Reet Level 2 Sanskrit Vyakaran Samas Sanskrit Vyakaran Sandhi Sanskrit Vyakaran Shabd Roop Sanskrit Vyakaran Shikshan Vidhiyan Sanskrit Vyakaran Sutra Sanskrit Vyakaran Syllabus Sanskrit Vyakaran Test Sanskrit Vyakaran Trick Sanskrit Vyakaran Upsarg Sanskrit Vyakaran Utkarsh Classes Sanskrit Vyakaran Vachan Sanskrit Vyakaran Varn Vichar Sanskrit Vyakaran Vibhakti Sanskrit Vyakaran Vilom Shabd Vyakaran Grammar Sanskrit संस्कृत का धातु रूप संस्कृत की धातु रूप संस्कृत के धातु रूप संस्कृत के व्याकरण संस्कृत में धातु रूप संस्कृत में धातु रूप किसे कहते हैं संस्कृत में धातु रूप गम् संस्कृत में धातु रूप बताइए संस्कृत में धातु रूप याद करने का तरीका संस्कृत में धातु रूप लट् लकार संस्कृत व्याकरण संस्कृत व्याकरण Pdf संस्कृत व्याकरण ग्रंथ संस्कृत व्याकरण नोट्स संस्कृत व्याकरण विलोम शब्द
---Advertisement---

Related Post

REET Level 1 Final Cut Off 2023 रीट मैंस लेवल 1 फाइनल कट ऑफ जारी । केटेगरी वाइज़ यहाँ से चेक करें

REET Level 1 Final Result 2023 रीट लेवल 1 फाइनल रिजल्ट जारी । यहाँ से करें चेक ।

REET Main Exam Level 2 Result 2023 रीट मैंस लेवल 2 का रिजल्ट जारी । सभी विषयों का रिजल्ट यहाँ से चेक करें

REET Main Exam Level 1 Result 2023 रीट मैंस लेवल 1 रिजल्ट जारी । यहाँ से करें चेक

1 thought on “Sanskrit Vyakaran Dhatu Roop PDF”

  1. वहुत अच्छा है
    हमे धातुरूप पढाई के लिए आसान है धन्यवाद

    Reply

Leave a Comment

error: Content is protected !!